Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 49
    सूक्त - भृगुः देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑। अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥

    स्वर सहित पद पाठ

    अ॒हो॒रा॒त्रे इति॑ । अनु॑ । ए॒षि॒ । बिभ्र॑त् । क्षे॒म्य: । तिष्ठ॑न् । प्र॒ऽतर॑ण: । सु॒ऽवीर॑: । अना॑तुरान् । सु॒ऽमन॑स: । त॒ल्प॒ । बिभ्र॑त् । ज्योक् । ए॒व । न॒: । पुरु॑षऽगन्धि: ।‍ ए॒धि॒ ॥२.४९॥


    स्वर रहित मन्त्र

    अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन्प्रतरणः सुवीरः। अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥

    स्वर रहित पद पाठ

    अहोरात्रे इति । अनु । एषि । बिभ्रत् । क्षेम्य: । तिष्ठन् । प्रऽतरण: । सुऽवीर: । अनातुरान् । सुऽमनस: । तल्प । बिभ्रत् । ज्योक् । एव । न: । पुरुषऽगन्धि: ।‍ एधि ॥२.४९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 49

    Translation -
    This bed is the giver of rest day and night and is very very comfortable. It stands supportine the sleepers like a brave man. This bearing happy minded and undiscased men always remain with us with smell of man.

    इस भाष्य को एडिट करें
    Top