अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 33
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्वन्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु। मय्य॒हं तं॒ परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान्द्वि॑क्षत॒ मा व॒यं तम् ॥
स्वर सहित पद पाठय: । न॒: । अ॒ग्नि: । पि॒त॒र॒: । हृ॒त्ऽसु । अ॒न्त: । आ॒ऽवि॒वेश॑ । अ॒मृत॑: । मर्त्ये॑षु । मयि॑ । अ॒हम् । तम् । परि॑ । गृ॒ह्णा॒मि॒ । दे॒वम् । मा । स: । अ॒स्मान् । द्वि॒क्ष॒त॒ । मा । व॒यम् । तम्॥२.३३।
स्वर रहित मन्त्र
यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु। मय्यहं तं परि गृह्णामि देवं मा सो अस्मान्द्विक्षत मा वयं तम् ॥
स्वर रहित पद पाठय: । न: । अग्नि: । पितर: । हृत्ऽसु । अन्त: । आऽविवेश । अमृत: । मर्त्येषु । मयि । अहम् । तम् । परि । गृह्णामि । देवम् । मा । स: । अस्मान् । द्विक्षत । मा । वयम् । तम्॥२.३३।
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 33
Translation -
O Pitarah (the men of experience and actions) I, through knowledge and action grasp and hold within me Agni. the self-refulgent God who is immortal and has entered into the interior of the hearts of immortal us. He is endowed with unique powers. He neither even have indifference towards us nor we towards Him.