Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 23
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम्। श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥

    स्वर सहित पद पाठ

    इ॒मम् । जी॒वेभ्य॑: । प॒रि॒ऽधिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑र: । अर्थ॑म् । ए॒तम् । श॒तम् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: । ति॒र: । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥२.२३॥


    स्वर रहित मन्त्र

    इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम्। शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥

    स्वर रहित पद पाठ

    इमम् । जीवेभ्य: । परिऽधिम् । दधामि । मा । एषाम् । नु । गात् । अपर: । अर्थम् । एतम् । शतम् । जीवन्त: । शरद: । पुरूची: । तिर: । मृत्युम् । दधताम् । पर्वतेन ॥२.२३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 23

    Translation -
    I (God) fix here this limit for living ones, let none of them, none other transgress this limit, may they survive hundred lengthened autumn and may they bury death under mountain (by the power of continence).

    इस भाष्य को एडिट करें
    Top