Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 14
    सूक्त - आत्मा देवता - विस्टार प्रस्तार पङ्क्ति छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    यद॑श्विनापृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑। क्वैकं॑ च॒क्रंवा॑मासी॒त्क्व दे॒ष्ट्राय॑ तस्थथुः ॥

    स्वर सहित पद पाठ

    यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा॑नौ । अया॑तम् । त्रि॒ऽच॒क्रेण॑ । व॒ह॒तुम् । सू॒र्याया॑: । क्व᳡ । एक॑म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व᳡ । दे॒ष्ट्राय॑ । त॒स्थ॒थु॒: ॥१.१४॥


    स्वर रहित मन्त्र

    यदश्विनापृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः। क्वैकं चक्रंवामासीत्क्व देष्ट्राय तस्थथुः ॥

    स्वर रहित पद पाठ

    यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिऽचक्रेण । वहतुम् । सूर्याया: । क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व । देष्ट्राय । तस्थथु: ॥१.१४॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 14

    Translation -
    When Ashvinau, the two vital breaths (exhalation and in halation) like two men asking the where abouts, come in the marriage of Surya by the three wheeled chariot (the earth firmament and the heaven) where does remain their one wheel? Where do they stand to make people see and hear.

    इस भाष्य को एडिट करें
    Top