अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 36
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
येन॑ महान॒घ्न्याज॒घन॒मश्वि॑ना॒ येन॑ वा॒ सुरा॑। येना॒क्षा अ॒भ्यषि॑च्यन्त॒ तेने॒मांवर्च॑सावतम् ॥
स्वर सहित पद पाठयेन॑ । म॒हा॒ऽन॒घ्न्या: । ज॒घन॑म् । अश्वि॑ना । येन॑ । वा॒ । सुरा॑ । येन॑ । अ॒क्षा: । अ॒भि॒ऽअसि॑च्यन्त । तेन॑ । इ॒माम् । वर्च॑सा । अ॒व॒त॒म् ॥१.३६॥
स्वर रहित मन्त्र
येन महानघ्न्याजघनमश्विना येन वा सुरा। येनाक्षा अभ्यषिच्यन्त तेनेमांवर्चसावतम् ॥
स्वर रहित पद पाठयेन । महाऽनघ्न्या: । जघनम् । अश्विना । येन । वा । सुरा । येन । अक्षा: । अभिऽअसिच्यन्त । तेन । इमाम् । वर्चसा । अवतम् ॥१.३६॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 36
Translation -
Let Ashvinau, Prana and Apana adorn this bride with that sheen or splendor by whatever are filled these Akshas, the organs of body, by whatever is endowed the Sura woman having good bodily strength, by whatever is in the thigh of the woman having great sexual appetite.