अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 45
सूक्त - आत्मा
देवता - बृहती गर्भा त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
याअकृ॑न्त॒न्नव॑य॒न्याश्च॑ तत्नि॒रे या दे॒वीरन्ताँ॑ अ॒भितोऽद॑दन्त। तास्त्वा॑ज॒रसे॒ सं व्य॑य॒न्त्वायु॑ष्मती॒दं परि॑ धत्स्व॒ वासः॑ ॥
स्वर सहित पद पाठया: । अकृ॑न्तन् । अव॑यन् । या: । च॒ । त॒त्नि॒रे । या: । दे॒वी: । अन्ता॑न् । अ॒भित॑: । अद॑दन्त । ता: । त्वा॒ । ज॒रसे॒ । सम् । व्य॒य॒न्तु॒ । आयु॑ष्मती । इ॒दम् । परि॑ । ध॒त्स्व॒ । वास॑: ॥१.४५॥
स्वर रहित मन्त्र
याअकृन्तन्नवयन्याश्च तत्निरे या देवीरन्ताँ अभितोऽददन्त। तास्त्वाजरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥
स्वर रहित पद पाठया: । अकृन्तन् । अवयन् । या: । च । तत्निरे । या: । देवी: । अन्तान् । अभित: । अददन्त । ता: । त्वा । जरसे । सम् । व्ययन्तु । आयुष्मती । इदम् । परि । धत्स्व । वास: ॥१.४५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 45
Translation -
O bride, blessed with long life put on this Upavastra which these ladies of my family who prepared fabrics, spun the thread and wove this cloth, and who in the process of weaving stretched and arranged the knot of warp and weft, may provide you with the cloth till old age.