अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 35
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यच्च॒ वर्चो॑अ॒क्षेषु॒ सुरा॑यां च॒ यदाहि॑तम्। यद्गोष्व॑श्विना॒ वर्च॒स्तेने॒मांवर्च॑सावतम् ॥
स्वर सहित पद पाठयत् । च॒ । वर्च॑: । अ॒क्षेषु॑ । सुरा॑याम् । च॒ । यत् । आऽहि॑तम् । यत् । गोषु॑ । अ॒श्विना॑ । वर्च॑: । तेन॑ । इ॒माम् । वर्च॑सा । अ॒व॒त॒म् ॥१.३५॥
स्वर रहित मन्त्र
यच्च वर्चोअक्षेषु सुरायां च यदाहितम्। यद्गोष्वश्विना वर्चस्तेनेमांवर्चसावतम् ॥
स्वर रहित पद पाठयत् । च । वर्च: । अक्षेषु । सुरायाम् । च । यत् । आऽहितम् । यत् । गोषु । अश्विना । वर्च: । तेन । इमाम् । वर्चसा । अवतम् ॥१.३५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 35
Translation -
Let Ashvinau, the Prana and Apana protect this bride with whatever luster is in organs, whatever luster is hidden in the woman possessed of good physical properties (Suryam) and what ever luster is found in milk and ghee of cows.