Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 3
    सूक्त - सोम देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    सोमं॑ मन्यतेपपि॒वान्यत्सं॑पिं॒षन्त्योष॑धिम्। सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒पार्थि॑वः ॥

    स्वर सहित पद पाठ

    सोम॑म् । म॒न्य॒ते॒ । प॒पि॒ऽवान् । यत् । स॒म्ऽपि॒षन्ति॑ । ओष॑धिम् । सोम॑म् । यम् । ब्र॒ह्माण॑: । वि॒दु: । न । तस्य॑ । अ॒श्ना॒ति॒ । पार्थि॑व: ॥१.३॥


    स्वर रहित मन्त्र

    सोमं मन्यतेपपिवान्यत्संपिंषन्त्योषधिम्। सोमं यं ब्रह्माणो विदुर्न तस्याश्नातिपार्थिवः ॥

    स्वर रहित पद पाठ

    सोमम् । मन्यते । पपिऽवान् । यत् । सम्ऽपिषन्ति । ओषधिम् । सोमम् । यम् । ब्रह्माण: । विदु: । न । तस्य । अश्नाति । पार्थिव: ॥१.३॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 3

    Translation -
    When the men crush Soma, one drinking Soma juice thinks that he drinks the Soma-juice. But what the men of enlightenment know as Soma that is not to be eaten by men living on the earth. [N. B-Soma has different meaning according to its context. Soma is a plant or the group of plants. Soma means moon. Soma stands for the most important substance of the cosmic order. In atomic state of the worlds, whole panorama, there are two kinds of atomic substances, forces and energies, These are known as Agni-Soma, Agni and Soma. So Soma should be taken in a very scientific way in the interpretation of the verses concerned.]

    इस भाष्य को एडिट करें
    Top