अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 40
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
शं ते॒ हिर॑ण्यं॒शमु॑ स॒न्त्वापः॒ शं मे॒थिर्भ॑वतु॒ शं यु॒गस्य॒ तर्द्म॑। शं त॒ आपः॑श॒तप॑वित्रा भवन्तु॒ शमु॒ पत्या॑ त॒न्वं सं स्पृ॑शस्व ॥
स्वर सहित पद पाठशम् । ते॒ । हिर॑ण्यम् । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आप॑: । शम् । मे॒थि: । भ॒व॒तु॒ । शम् । यु॒गस्य॑ । तर्द्म॑ । शम् । ते॒ । आप॑: । श॒तऽप॑वित्रा: । भ॒व॒न्तु॒ । शम् । ऊं॒ इति॑ । पत्या॑ । त॒न्व᳡म् । सम् । स्पृ॒श॒स्व॒ ॥१.४०॥
स्वर रहित मन्त्र
शं ते हिरण्यंशमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म। शं त आपःशतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥
स्वर रहित पद पाठशम् । ते । हिरण्यम् । शम् । ऊं इति । सन्तु । आप: । शम् । मेथि: । भवतु । शम् । युगस्य । तर्द्म । शम् । ते । आप: । शतऽपवित्रा: । भवन्तु । शम् । ऊं इति । पत्या । तन्वम् । सम् । स्पृशस्व ॥१.४०॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 40
Translation -
O bride let the gold be auspicious for you, let the waters be favorable for you, let co-habitation be soure of happiness, let the mutual seizing and snaching of you, the couple, be full of happiness, let the waters purifying all in various ways be blessed for you. and let you unite your body with your husband with happiness.