अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 60
सूक्त - आत्मा
देवता - परानुष्टुप् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
भग॑स्ततक्षच॒तुरः॒ पादा॒न्भग॑स्ततक्ष च॒त्वार्युष्प॑लानि। त्वष्टा॑ पिपेश मध्य॒तोऽनु॒वर्ध्रा॒न्त्सा नो॑ अस्तु सुमङ्ग॒ली ॥
स्वर सहित पद पाठभग॑: । त॒त॒क्ष॒ । च॒तुर॑: । पादा॑न् । भग॑: । त॒त॒क्ष॒ । च॒त्वारि॑ । उष्प॑लानि । त्वष्टा॑ । पि॒पे॒श॒ । म॒ध्य॒त: । अनु॑ । वर्ध्रा॑न् । सा । न॒: । अ॒स्तु॒ । सु॒ऽम॒ङ्ग॒ली ॥१.६०॥
स्वर रहित मन्त्र
भगस्ततक्षचतुरः पादान्भगस्ततक्ष चत्वार्युष्पलानि। त्वष्टा पिपेश मध्यतोऽनुवर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥
स्वर रहित पद पाठभग: । ततक्ष । चतुर: । पादान् । भग: । ततक्ष । चत्वारि । उष्पलानि । त्वष्टा । पिपेश । मध्यत: । अनु । वर्ध्रान् । सा । न: । अस्तु । सुऽमङ्गली ॥१.६०॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 60
Translation -
Bhaga, the strong man makes the four legs of the litter and words out four pieces composing frame-work, the carpenter decks the straps that go across it, let the bride sitting it be blessed with auspiciousness.