अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 22
सूक्त - आत्मा
देवता - आत्मा
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒हैव स्तं॒ मावि यौ॑ष्टं॒ विश्व॒मायु॒र्व्यश्नुतम्। क्रीड॑न्तौपु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ स्वस्त॒कौ ॥
स्वर सहित पद पाठइ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयु॑: । वि । अ॒श्नु॒त॒म् । क्रीड॑न्तौ । पु॒त्रै: । नप्तृ॑ऽभि: । मोद॑मानौ । सु॒ऽअ॒स्त॒कौ ॥१.२२॥
स्वर रहित मन्त्र
इहैव स्तं मावि यौष्टं विश्वमायुर्व्यश्नुतम्। क्रीडन्तौपुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥
स्वर रहित पद पाठइह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयु: । वि । अश्नुतम् । क्रीडन्तौ । पुत्रै: । नप्तृऽभि: । मोदमानौ । सुऽअस्तकौ ॥१.२२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 22
Translation -
O Women and men, I, the Almightily God issue this command to you that you both abide by the vows have taken previously in your marriage. You never deviate from these vows. You attain a long life, not short of hundred years obeying the rules of disciplined co-habitation without spoiling the semen in vain and according to the law of Dharma play your role accompanied by sons, grand-sons and owning own good house, lead the life of house-hold with delight and happiness.