अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 6
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
पैद्व॒ प्रेहि॑ प्रथ॒मोऽनु॑ त्वा व॒यमेम॑सि। अही॒न्व्यस्यतात्प॒थो येन॑ स्मा व॒यमे॒मसि॑ ॥
स्वर सहित पद पाठपैद्व॑ । प्र । इ॒हि॒ । प्र॒थ॒म: । अनु॑ । त्वा॒ । व॒यम् । आ । ई॒म॒सि॒ । अही॑न् । वि । अ॒स्य॒ता॒त् । प॒थ: । येन॑ । स्म॒ । व॒यम् । आ॒ऽई॒मसि॑ ॥४.६॥
स्वर रहित मन्त्र
पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि। अहीन्व्यस्यतात्पथो येन स्मा वयमेमसि ॥
स्वर रहित पद पाठपैद्व । प्र । इहि । प्रथम: । अनु । त्वा । वयम् । आ । ईमसि । अहीन् । वि । अस्यतात् । पथ: । येन । स्म । वयम् । आऽईमसि ॥४.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 6
भाषार्थ -
(पैद्वः) हे पैद्वः ! तू (प्रथमः) पहिले (प्रेहि) आगे-आगे चल, (त्वा अनु) तेरे पीछे (वयम्) हम (एमसि) आते हैं। तू (अहीन्) सांपों को (पथः) मार्ग से (व्यस्यतात्) पृथक् हटाता जा (येन) जिस मार्ग द्वारा (वयम्) हम (एमसि स्म) आते हैं।
टिप्पणी -
[जिन स्थानों में सांपों का बाहुल्य हो वहां जाना पड़े तो न्योले को अपने साथ ले जाने का विधान हुआ है। वहां न्योले को छोड़ देने पर सांप भाग जाते हैं, और मार्ग भय रहित हो जाता है। स्म = वाक्यालंकारें]।