अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 5
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
पै॒द्वो ह॑न्ति कस॒र्णीलं॑ पै॒द्वः श्वि॒त्रमु॒तासि॒तम्। पै॒द्वो र॑थ॒र्व्याः शिरः॒ सं बि॑भेद पृदा॒क्वाः ॥
स्वर सहित पद पाठपै॒द्व: । ह॒न्ति॒ । क॒स॒र्णील॑म् । पै॒द्व: । श्वि॒त्रम् । उ॒त । अ॒सि॒तम् । पै॒द्व: । र॒थ॒र्व्या: । शिर॑: । सम् । बि॒भे॒द॒ । पृ॒दा॒क्वा: ॥४.५॥
स्वर रहित मन्त्र
पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम्। पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥
स्वर रहित पद पाठपैद्व: । हन्ति । कसर्णीलम् । पैद्व: । श्वित्रम् । उत । असितम् । पैद्व: । रथर्व्या: । शिर: । सम् । बिभेद । पृदाक्वा: ॥४.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 5
भाषार्थ -
(पैद्वः) पैद्व (कसर्णीलम्) कसर्णील सांप का (हन्ति) हनन करता है, (पैद्वः) पैद्व (श्वित्रम्) श्वेतकुष्ठ सदृशवर्ण वाले सांप का, तथा (उत-असितम्) अश्वेत अर्थात् कृष्णवर्ण वाले सांप का [हनन] करता है। (पैद्वः) पैद्व (रथर्व्याः शिरः) रथर्वी सांपिन के सिर को तथा (पृदाक्वाः) पृदाकुनी के सिर को (सं बिभेद) सम्यक् तोड़ता है, कुचलता है।
टिप्पणी -
[पैद्व सम्भवतः न्योला है (मन्त्र ४)। रथर्वी= रथ की तरह शीघ्र गतिवाली, हिंसा शीला (रथ + अर्व हिंसायाम्)। पृदाकूः= महासर्पिणी]।