अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 19
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः। ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ॥
स्वर सहित पद पाठयथा॑ । प्रा॒ण॒ । ब॒लि॒ऽहृत॑: । तुभ्य॑म् । सर्वा॑: । प्र॒ऽजा: । इ॒मा: । ए॒व । तस्मै॑ । ब॒लिम् । ह॒रा॒न् । य: । त्वा॒ । शृ॒णव॑त् । सु॒ऽश्र॒व॒: ॥६.१९॥
स्वर रहित मन्त्र
यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः। एवा तस्मै बलिं हरान्यस्त्वा शृणवत्सुश्रवः ॥
स्वर रहित पद पाठयथा । प्राण । बलिऽहृत: । तुभ्यम् । सर्वा: । प्रऽजा: । इमा: । एव । तस्मै । बलिम् । हरान् । य: । त्वा । शृणवत् । सुऽश्रव: ॥६.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 19
भाषार्थ -
(प्राण) हे प्राण ! परमेश्वर ! (यथा) जैसे (इमाः सर्वाः प्रजाः) ये सब प्रजाएं, (तुभ्यम्) तेरे लिये, (बलिहृतः) उपहार लाती हैं, (एवा) इसी प्रकार (तस्मै) उस के लिये (बलिम्) उपहार (हरान्) लाएं (यः सुश्रवः) जो उत्तम श्रवण शक्ति वाला (त्वा शृणवत्) तुझे सुनें, तेरे श्रद्धेय वचनों को सुनें।
टिप्पणी -
[मन्त्र में "प्राण" द्वारा परमेश्वर का वर्णन हुआ है। शृणवत् सुध्रुवः यथा "मया॒ सोऽन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्रा॒णति॒ य ईं॑ शृ॒णोत्यु॒क्तम्। अ॑म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रु॒द्धेयं॑ ते वदामि ॥" (अथर्व० ४।३०।४) अर्थात् मेरे द्वारा दिये अन्न को वह खाता है जोकि जगत् को देखता है, जोकि प्राण लेता है, जो शब्द सुनता है। मुझे न मानने वाले या अमननशील वे मनुष्य मेरे आश्रय पर निवास करते हैं, हे श्रवण करने वाले ! सुन, तुझे श्रद्धायोग्य कथन कहता हूं]।