Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 15
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - भुरिगनुष्टुप् सूक्तम् - प्राण सूक्त

    प्रा॒णमा॑हुर्मात॒रिश्वा॑नं॒ वातो॑ ह प्रा॒ण उ॑च्यते। प्रा॒णे ह॑ भू॒तं भव्यं॑ च प्रा॒णे सर्वं॒ प्रति॑ष्ठितम् ॥

    स्वर सहित पद पाठ

    प्रा॒णम् । आ॒हु॒: । मा॒त॒रिश्वा॑नम् । वात॑: । ह॒ । प्रा॒ण: । उ॒च्य॒ते॒ । प्रा॒णे । ह॒ । भू॒तम् । भव्य॑म् । च॒ । प्रा॒णे । सर्व॑म् । प्रति॑ऽस्थितम् ॥६.१५॥


    स्वर रहित मन्त्र

    प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते। प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥

    स्वर रहित पद पाठ

    प्राणम् । आहु: । मातरिश्वानम् । वात: । ह । प्राण: । उच्यते । प्राणे । ह । भूतम् । भव्यम् । च । प्राणे । सर्वम् । प्रतिऽस्थितम् ॥६.१५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 15

    भाषार्थ -
    (मातरिश्वानम्) अन्तरिक्ष में व्यापी वायु को (प्राणम्, आहुः) प्राण कहते हैं, (वातः ह) संचारी तथा रोगनाशक१ वायु भी (प्राणः उच्यते) प्राण कहा जाता है। (भूतम्, भव्यम्, च) भूतकाल का और भविष्यत् काल का जगत् (प्राणे ह) प्राण में, तथा (सर्वम्) सब जगत् (प्राणे) प्राण में (प्रतिष्ठितम्) स्थित है।

    इस भाष्य को एडिट करें
    Top