Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 5
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - अनुष्टुप् सूक्तम् - प्राण सूक्त

    य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्। प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥

    स्वर सहित पद पाठ

    य॒दा । प्रा॒ण: । अ॒भि॒ऽअव॑र्षीत् । व॒र्षेण॑ । पृ॒थि॒वीम् । म॒हीम् । प॒शव॑: । तत् । प्र । मो॒द॒न्ते॒ । मह॑: । वै । न॒: । भ॒वि॒ष्य॒ति॒ ॥६.५॥


    स्वर रहित मन्त्र

    यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्। पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥

    स्वर रहित पद पाठ

    यदा । प्राण: । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् । पशव: । तत् । प्र । मोदन्ते । मह: । वै । न: । भविष्यति ॥६.५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 5

    भाषार्थ -
    (यदा) जब (प्राणः) प्राण (महीम्, पृथिवीम्, अभि) बड़ी तथा विस्तीर्ण भूमि को लक्ष्य करके (वर्षेण) वर्षा द्वारा (अवर्षीत्) सींचता है, (तत्) तब (पशवः प्रमोदन्ते) पशु प्रमुदित अर्थात् प्रसन्न होते हैं कि (वै) निश्चय से (नः) हमारे लिये (महः) महान् अन्न (भविष्यति) होगा।

    इस भाष्य को एडिट करें
    Top