अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 4
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यत्प्रा॒ण ऋ॒तावाग॑तेऽभि॒क्रन्द॒त्योष॑धीः। सर्वं॑ त॒दा प्र मो॑दते॒ यत्किं च॒ भूम्या॒मधि॑ ॥
स्वर सहित पद पाठयत् । प्रा॒ण: । ऋ॒तौ । आऽग॑ते । अ॒भि॒ऽक्रन्द॑ति । ओष॑धी:। सर्व॑म् । त॒दा । प्र । मो॒द॒ते॒ । यत् । किम् । च॒ । भूम्या॑म् । अधि॑ ॥६.४॥
स्वर रहित मन्त्र
यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः। सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥
स्वर रहित पद पाठयत् । प्राण: । ऋतौ । आऽगते । अभिऽक्रन्दति । ओषधी:। सर्वम् । तदा । प्र । मोदते । यत् । किम् । च । भूम्याम् । अधि ॥६.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 4
भाषार्थ -
(ऋतौ आगते) वर्षा ऋतु के आने पर (यत्) जब (प्राणः) प्राण [मेघरूप में] (ओषधीः अभि) ओषधियों को लक्ष्य कर के (क्रन्दति) नाद या ध्वनि करता है, (तदा) तब (सर्वम्) सब प्राणी और अप्राणी वस्तु (प्रमोदते) प्रमुदित अर्थात् प्रसन्न होती है (यत् किं च) जो कुछ भी कि (भूम्याम् अधि) पृथिवी पर है।
टिप्पणी -
[वर्षा जल द्वारा अप्राणी वस्तुओं के धुल जाने पर उन का स्वच्छ रूप हो जाना उन की प्रसन्नता है]।