अथर्ववेद - काण्ड 19/ सूक्त 45/ मन्त्र 3
अ॒पामू॒र्ज ओज॑सो वावृधा॒नम॒ग्नेर्जा॒तमधि॑ जा॒तवे॑दसः। चतु॑र्वीरं पर्व॒तीयं॒ यदाञ्ज॑नं॒ दिशः॑ प्रदिशः कर॒दिच्छि॒वास्ते॑ ॥
स्वर सहित पद पाठअ॒पाम्। ऊ॒र्जः। ओज॑सः। व॒वृ॒धा॒नम्। अ॒ग्नेः। जा॒तम्। अधि॑। जा॒तऽवे॑दसः। चतुः॑ऽवीरम्। प॒र्व॒तीय॑म्। यत्। आ॒ऽअञ्ज॑नम्। दिशः॑। प्र॒ऽदिशः॑। क॒र॒त्। इत्। शि॒वाः। ते॒ ॥४५.३॥
स्वर रहित मन्त्र
अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः। चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥
स्वर रहित पद पाठअपाम्। ऊर्जः। ओजसः। ववृधानम्। अग्नेः। जातम्। अधि। जातऽवेदसः। चतुःऽवीरम्। पर्वतीयम्। यत्। आऽअञ्जनम्। दिशः। प्रऽदिशः। करत्। इत्। शिवाः। ते ॥४५.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 45; मन्त्र » 3
भाषार्थ -
(अपाम्) जलोत्पन्न (ऊर्जः) अन्नों के (ओजसः) ओज से (वावृधानम्) वृद्धि को प्राप्त, (जातवेदसः अग्नेः अधि) मानो जातवेदा अग्नि से (जातम्) उत्पन्न, अर्थात् अग्निसमान तेजस्वी और परोपकारी, (पर्वतीयम्) पर्वतयात्राओं में कुशल, (आञ्जनम्) कान्तिसम्पन्न, (चतुर्वीरम्) चार प्रकार की सेनाओं के वीरों वाला (यद्) जो तेरा सैनिक-बल है, वह (ते) हे राजन्! तेरे लिए (दिशः प्रदिशः) दिग्-दिगन्तरों को (इत् शिवाः) अवश्य कल्याणकारिणी (करत्) कर दे।
टिप्पणी -
[ऊर्जः= ऊर्क् अन्ननाम (निघं० २.७)। अग्नेः जातम्= अग्निरूप सैनिक नर। यथा— “तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः” (ऋ० १०.८४.१)। जातवेदसः=क्रव्याद् अग्नि ध्वंसकारी है, और जातवेदा अग्नि यज्ञों द्वारा परोपकारी है। चतुर्वीरम्=चतुरंग सेनाओं के वीर नरोंवाला सैनिक बल। चतुरंग=हस्ती, अश्व, रथ, पदाति। आञ्जनम्=आ अञ्ज् (=कान्ति), पोशाकों द्वारा शोभायमान।]