अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 8
सूक्त - भृग्वङ्गिराः
देवता - द्यावापृथिवी
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मु॒ञ्चन्तो॑ असृज॒न्निरेण॑सः। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठसूर्य॑म् । ऋ॒तम् । तम॑स: ग्राह्या॑: । अधि॑ । दे॒वा: । मु॒ञ्चन्त॑: ।अ॒सृ॒ज॒न् । नि: । एन॑स: । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऋ॑त्या: । जा॒मि॒शंसात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.८॥
स्वर रहित मन्त्र
सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन्निरेणसः। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठसूर्यम् । ऋतम् । तमस: ग्राह्या: । अधि । देवा: । मुञ्चन्त: ।असृजन् । नि: । एनस: । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऋत्या: । जामिशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.८॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 8
भाषार्थ -
(ऋतम्) सत्यस्वरूप (सूर्यम्) सूर्य को, (तमसः ग्राह्याः अधि) तमस् की जकड़न से (मुञ्चन्तः) मुक्त करती हुई (देवा:) दिव्य शक्तियों ने (एनस:) तमस् रूपी पाप से (निः असृजन् ) विमुक्त कर दिया। (एवाहम्) इसी प्रकार मैं चिकित्सक (त्वाम्) तुझे (क्षेत्रियात्) क्षेत्रिय आदि रोग से (मुञ्चामि) मुक्त करता हूँ; शेष पूर्ववत्।
टिप्पणी -
[ऋतम् सत्यनाम (निघं० ३।१०)। सूर्य सदा एकरूप रहता है अतः सत्यरूप है, इसके स्वरूप में परिवर्तन नहीं होता। उत्तरायण में दक्षिणायन में इसकी गति होते हुए भी यह अपने प्रकाशस्वरूप में सदा बना रहता है। एनसः= सूर्य को "ग्रहण" घेर लेता है, यह उसके पाप के कारण होता है– ऐसा कहा जाता है। आकाशीय-देव इसे इस पाप से मुक्त कर देते हैं। सूर्य और पृथिवी के मध्य में जब चन्द्रमा व्यवधायक होता है, तब सूर्यग्रहण होता है-यह भी आकाशीय दिव्यशक्तियों के कारण होता है। और दिव्य शक्तियों के प्रभाव द्वारा जब चन्द्रमा सूर्य और पृथिवी के मध्य से हट जाता है, तो सूर्य ग्रहण से सूर्य छूट जाता है, मानो वह पाप से मुक्त हो गया है "निरेणस" हो गया है।]