अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 10
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
देवा॑ दद॒त्वासु॑रं॒ तद्वो॑ अस्तु॒ सुचे॑तनम्। युष्माँ॑ अस्तु॒ दिवे॑दिवे प्र॒त्येव॑ गृभायत ॥
स्वर सहित पद पाठदेवा॑: । दद॒तु । आसु॑र॒म् । तत् । व॑: । अस्तु॒ । सुचे॑तनम् ॥ युष्मा॑न् । अस्तु॒ । दिवे॑दिवे । प्र॒ति । एव॑ । गृभायत ॥१३५.१०॥
स्वर रहित मन्त्र
देवा ददत्वासुरं तद्वो अस्तु सुचेतनम्। युष्माँ अस्तु दिवेदिवे प्रत्येव गृभायत ॥
स्वर रहित पद पाठदेवा: । ददतु । आसुरम् । तत् । व: । अस्तु । सुचेतनम् ॥ युष्मान् । अस्तु । दिवेदिवे । प्रति । एव । गृभायत ॥१३५.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 10
भाषार्थ -
(देवाः) अध्यात्मगुरुदेव (आसुरम्) प्राणविद्या-सम्बन्धी तथा योगज प्रज्ञा-सम्बन्धी प्रशिक्षण (ददतु) देवें, (तद्) वह प्रशिक्षण, हे शिष्यो! (वः) तुम्हें योगमार्ग में (सुचेतनम्) सुचेत करनेवाला (अस्तु) हो। वह प्रशिक्षण (दिवे-दिवे) दिन-दिन अर्थात् प्रतिदिन (युष्मान्) तुम्हें (अस्तु) मिलता रहे। (प्रति गृभायत एव) उस प्रशिक्षण का ग्रहण तुम अवश्य करते रहो।
टिप्पणी -
[आसुरम्=असु=(प्राण); असु=(प्रज्ञा; निघं০ ३.९)।]