अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 9
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - विराडार्षी पङ्क्तिः
सूक्तम् - कुन्ताप सूक्त
आदि॑त्या रु॒द्रा वस॑व॒स्त्वेनु॑ त इ॒दं राधः॒ प्रति॑ गृभ्णीह्यङ्गिरः। इ॒दं राधो॑ वि॒भु प्रभु॑ इ॒दं राधो॑ बृ॒हत्पृथु॑ ॥
स्वर सहित पद पाठआदि॑त्या: । रु॒द्रा: । वस॑व॒ । त्वे । अनु॑ । ते । इ॒दम् । राध॒: । प्रति॑ । गृभ्णीहि ।अङ्गिर: ॥ इ॒दम् । राध॑: । वि॒भु । प्रभु॑ । इ॒दम् । राध॑: । बृ॒हत् । पृथु॑ ॥१३५.९॥
स्वर रहित मन्त्र
आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः। इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥
स्वर रहित पद पाठआदित्या: । रुद्रा: । वसव । त्वे । अनु । ते । इदम् । राध: । प्रति । गृभ्णीहि ।अङ्गिर: ॥ इदम् । राध: । विभु । प्रभु । इदम् । राध: । बृहत् । पृथु ॥१३५.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 9
भाषार्थ -
(त्वे) वे (आदित्याः) आदित्य ब्रह्मचारी, (रुद्राः) रुद्र ब्रह्मचारी, (वसवः) और वसु ब्रह्मचारी भी (ते) हे योगिन्! तेरी (इदं राधः) इस योग-सम्पत्ति का (अनु) अनुकरण करने लगते हैं। (अङ्गिरः) हे प्राणायामाभ्यासी नवीन उपासक! तू भी इस योग-सम्पत्ति का (प्रति गृभ्णीहि) ग्रहण कर, और इसके लिए चेष्टावान् हो। (इदं राधः) यह योग-सम्पत्ति (विभु) विभूतियों से सम्पन्न है, (प्रभु) तथा प्रभुता देनेवाली है। (इदं राधः) यह योग-सम्पत्ति (बृहत्) वृद्धिकारक और (पृथु) महाविस्तारी है।