Loading...
अथर्ववेद > काण्ड 20 > सूक्त 135

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 6
    सूक्त - देवता - प्रजापतिरिन्द्रश्च छन्दः - स्वराडार्ष्यनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    आदि॑त्या ह जरित॒रङ्गि॑रोभ्यो॒ दक्षि॑णाम॒नय॑न्। तां ह॑ जरितः॒ प्रत्या॑यं॒स्तामु ह॑ जरितः॒ प्रत्या॑यन् ॥

    स्वर सहित पद पाठ

    आदि॑त्या: । ह । जरित॒: । अङ्गिर:ऽभ्य॒: । दक्षि॑णाम् । अनय॑न् ॥ ताम् । ह॑ । जरित॒: । प्रति॑ । आ॑य॒न् ॥ ताम् । ऊं॒ इति॑ । ह॑ । जरित॒: । प्रति॑ । आ॑यन् ॥१३५.६॥


    स्वर रहित मन्त्र

    आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन्। तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥

    स्वर रहित पद पाठ

    आदित्या: । ह । जरित: । अङ्गिर:ऽभ्य: । दक्षिणाम् । अनयन् ॥ ताम् । ह । जरित: । प्रति । आयन् ॥ ताम् । ऊं इति । ह । जरित: । प्रति । आयन् ॥१३५.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 6

    भाषार्थ -
    (आदित्याः) आदित्यसम तेजस्वी अध्यात्मगुरु जन, (ह) निश्चय से (अङ्गिरोभ्यः) प्राणाभ्यासी शिष्यों से (दक्षिणाम्) श्रद्धा और सेवारूपी दक्षिणा (अनयन्) प्राप्त करते हैं। हे (जरितः) हे वेदोपदेष्टा परमेश्वर! (ताम्) उस प्राप्त दक्षिणा को वे अध्यात्मगुरुजन, शिष्यों के प्रति (प्रत्यायन्) लौटा देते हैं—अध्यात्मिक-प्रशिक्षण और शिष्यों के संरक्षण के रूप में। (ह) निश्चय से (ताम्) उस दक्षिणा को (जरितः) हे वेदोपदेष्टा परमेश्वर! अध्यात्मगुरुजन शिष्यों के प्रति (प्रत्यायन्) लौटा देते हैं—अध्यात्म-प्रशिक्षण और शिष्यों के संरक्षण के रूप में।

    इस भाष्य को एडिट करें
    Top