Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 14
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - पथ्याबृहती सूक्तम् - सूक्त-९२

    तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते। अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥

    स्वर सहित पद पाठ

    तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विन॑: । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ॥ अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥९२.१४॥


    स्वर रहित मन्त्र

    तं घेमित्था नमस्विन उप स्वराजमासते। अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥

    स्वर रहित पद पाठ

    तम् । घ । ईम् । इत्था । नमस्विन: । उप । स्वऽराजम् । आसते ॥ अर्थम् । चित् । अस्य । सुऽधितम् । यत् । एतवे । आऽवर्तयन्ति । दावने ॥९२.१४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 14

    भाषार्थ -
    (इत्था) यह सत्य है कि उपासक (नमस्विनः) नमस्कार करते हुए (तं स्वराजम्) उस स्वयं ज्योतिस्वरूप परमेश्वर के (उप) समीप (घ) अवश्य (आसते) आसीन हो जाते हैं। (यत्) चूंकि (अस्य) इस परमेश्वर के दिये (सुधितम्) उत्तम-हितकारी (अर्थम्) प्राकृतिक और आध्यात्मिक धन को (एतवे) प्राप्त करके, वे उपासक, (दावने) दान के निमित्त उस धन का (आवर्तयन्ति) आवर्तन-प्रत्यावर्तन करते रहते हैं।

    इस भाष्य को एडिट करें
    Top