अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 16
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः। विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
स्वर सहित पद पाठय: । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भि: । अध्रि॑:ऽगु: । विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठ॑: । य: । वृ॒त्र॒ऽहा । गृ॒णे ॥९२.१६॥
स्वर रहित मन्त्र
यो राजा चर्षणीनां याता रथेभिरध्रिगुः। विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
स्वर रहित पद पाठय: । राजा । चर्षणीनाम् । याता । रथेभि: । अध्रि:ऽगु: । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठ: । य: । वृत्रऽहा । गृणे ॥९२.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 16
भाषार्थ -
(यः) जो परमेश्वर (चर्षणीनाम्) सब मनुष्यों का (राजा) राजा है, जो (रथेभिः) हमारे शरीर-रथों द्वारा, तथा गतिशील और रमणीय लोकलोकान्तरों द्वारा (याता) प्राप्त होता और जाना-जाता है। (अध्रिगुः) जिसकी गतिविधि को कोई रोक नहीं सकता। (यः) जो (विश्वासां पृतनानाम्) सब विरोधी शक्तियों को (तरुता) पराजित किया हुआ, (ज्येष्ठः) पुराणपुरुष, सर्वप्रशस्त, तथा (वृत्रहा) पाप-वृत्रों का हनन करता है, (गृणे) उसके मैं स्तुतिगान गाता हूँ।
टिप्पणी -
[रथेभिः=“शरीरं रथमेव तु” (कठ০ १.३.३)। तथा रथः=रंहतेर्वा स्याद् गतिकर्मणः (निरु০ ९.२.११)। तरुता=तॄ प्लवनसंतरणयोः। अध्रिगुः=अधृतगमनः।]