Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 2
    सूक्त - अथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - संपत्कर्म सूक्त

    न कामे॑न॒ पुन॑र्मघो भवामि॒ सं च॑क्षे॒ कं पृश्नि॑मे॒तामुपा॑जे। केन॒ नु त्वम॑थर्व॒न्काव्ये॑न॒ केन॑ जा॒तेना॑सि जा॒तवे॑दाः ॥

    स्वर सहित पद पाठ

    न । कामे॑न । पुन॑:ऽमघ: । भ॒वा॒मि॒ । सम् । च॒क्षे॒ । कम् । पृश्नि॑म् । ए॒ताम् । उप॑ । अ॒जे॒ । केन॑ । नु । त्वम् । अ॒थ॒र्व॒न् । काव्ये॑न । केन॑ । जा॒तेन॑ । अ॒सि॒ । जा॒तऽवे॑दा: ॥११.२॥


    स्वर रहित मन्त्र

    न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे। केन नु त्वमथर्वन्काव्येन केन जातेनासि जातवेदाः ॥

    स्वर रहित पद पाठ

    न । कामेन । पुन:ऽमघ: । भवामि । सम् । चक्षे । कम् । पृश्निम् । एताम् । उप । अजे । केन । नु । त्वम् । अथर्वन् । काव्येन । केन । जातेन । असि । जातऽवेदा: ॥११.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 2

    भाषार्थ -
    (कामेन) निजकामना द्वारा (पुनर्मघः) बार-बार सृष्टिधनवाला (न भवामि) मैं नहीं होता हूँ, अपितु (कम्) प्रजा के सुख को (सचक्षे) मैं देखता हूँ, इसलिए (एताम्, पृश्निम्) पृथिवी को (उपाजे) मैं प्राप्त होता हूँ। (अथर्वन् ) हे अथर्वा१! (त्वम्) तू ( नु) बितर्के, (केन काव्येन) किस काव्य द्वारा, तथा (केन जातेन) किसा उत्पन्न पदार्थ द्वारा ( जातवेदाः असि) जातवेदा [नामवाला ] हुआ है ।

    इस भाष्य को एडिट करें
    Top