Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 9
    सूक्त - अथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - संपत्कर्म सूक्त

    आ ते॑ स्तो॒त्राण्युद्य॑तानि यन्त्व॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु। दे॒हि नु मे॒ यन्मे॒ अद॑त्तो॒ असि॒ युज्यो॑ मे स॒प्तप॑दः॒ सखा॑सि ॥

    स्वर सहित पद पाठ

    आ । ते॒ । स्तो॒त्राणि॑ । उत्ऽय॑तानि । य॒न्तु॒ । अ॒न्त: । विश्वा॑सु । मानु॑षीषु। दि॒क्षु। दे॒हि। नु । मे॒ । यत् । मे॒ । अद॑त्त: । असि॑ । युज्य॑ । मे॒ । स॒प्तऽप॑द: । सखा॑। अ॒सि॒ ॥११.९॥


    स्वर रहित मन्त्र

    आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु। देहि नु मे यन्मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥

    स्वर रहित पद पाठ

    आ । ते । स्तोत्राणि । उत्ऽयतानि । यन्तु । अन्त: । विश्वासु । मानुषीषु। दिक्षु। देहि। नु । मे । यत् । मे । अदत्त: । असि । युज्य । मे । सप्तऽपद: । सखा। असि ॥११.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 9

    भाषार्थ -
    [हे वरुण !] (मानुषीषु) मनुष्योंसम्बन्धी (विश्वासु दिक्षु) सब दिशाओं में (ते) तेरे (स्तोत्राणि) स्तुतिमंत्र (उद्यतानि) उद्यमपूर्वक कथित हुए (आ यन्तु) आएँ । (न) निश्चय से (मे) मुझे (देहि) दे, (यत्) जिसे कि (मे) मुझे (अदत्तः असि) तूने अभी तक नहीं दिया, ( युज्य:) योग्य (सप्तपदः) सात पदोंवाला (मे) मेरा (सखा असि) सखा तू है।

    इस भाष्य को एडिट करें
    Top