Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 7
    सूक्त - अथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - संपत्कर्म सूक्त

    त्वं ह्यङ्ग व॑रुण॒ ब्रवी॑षि॒ पुन॑र्मघेष्वव॒द्यानि॒ भूरि॑। मो षु प॒णीँर॑भ्ये॒ताव॑तो भू॒न्मा त्वा॑ वोचन्नरा॒धसं॒ जना॑सः ॥

    स्वर सहित पद पाठ

    त्वम् । हि । अ॒ङ्ग । व॒रु॒ण॒ । ब्रवी॑षि । पुन॑:ऽमघेषु । अ॒व॒द्यानि॑ । भूरि॑ । मो इति॑ । सु । प॒णीन् । अ॒भि । ए॒ताव॑त: । भू॒त् । मा । त्वा॒ । वो॒च॒न् । अ॒रा॒धस॑म् । जना॑स: ॥११.७॥


    स्वर रहित मन्त्र

    त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि। मो षु पणीँरभ्येतावतो भून्मा त्वा वोचन्नराधसं जनासः ॥

    स्वर रहित पद पाठ

    त्वम् । हि । अङ्ग । वरुण । ब्रवीषि । पुन:ऽमघेषु । अवद्यानि । भूरि । मो इति । सु । पणीन् । अभि । एतावत: । भूत् । मा । त्वा । वोचन् । अराधसम् । जनास: ॥११.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 7

    भाषार्थ -
    (ह्यङ्ग वरुण) हे वरुण ! (त्वम् हि) तू ही (पुनर्मघेषु) पुनः- पुनः धर्माभिलाषियों में (भूरि) प्रभूत (अवद्यानि) गर्ह्य अर्थात् निन्दनीय कर्मों की स्थिति (ब्रवीषि) कहता है, परन्तु (एतावतः पणीन्) इन पणियों के (अभि) प्रति (मो षु भूत ) तू पूर्णरूप से [कठोर] नहीं हुआ है, ताकि (जनासः) ये जन (त्वा) तुझे (अराधसम्) निर्धन (मा वोचन् ) न कहें।

    इस भाष्य को एडिट करें
    Top