Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 4
    सूक्त - अथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - संपत्कर्म सूक्त

    न त्वद॒न्यः क॒वित॑रो॒ न मे॒धया॒ धीर॑तरो वरुण स्वधावन्। त्वं ता विश्वा॒ भुव॑नानि वेत्थ॒ स चि॒न्नु त्वज्जनो॑ मा॒यी बि॑भाय ॥

    स्वर सहित पद पाठ

    न । त्वत् । अ॒न्य: । क॒विऽत॑र: । न । मे॒धया॑ । धीर॑ऽतर: । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । त्वम् । ता । विश्वा॑ । भुव॑नानि । वे॒त्थ॒ । स: । चि॒त् । नु । त्वत् । जन॑: । मा॒यी। बि॒भा॒य॒ ॥११.४॥


    स्वर रहित मन्त्र

    न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन्। त्वं ता विश्वा भुवनानि वेत्थ स चिन्नु त्वज्जनो मायी बिभाय ॥

    स्वर रहित पद पाठ

    न । त्वत् । अन्य: । कविऽतर: । न । मेधया । धीरऽतर: । वरुण । स्वधाऽवन् । त्वम् । ता । विश्वा । भुवनानि । वेत्थ । स: । चित् । नु । त्वत् । जन: । मायी। बिभाय ॥११.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 4

    भाषार्थ -
    (स्वधावन् वरुण) हे अन्न के स्वामी ! या अपने को स्वयं धारण करनेवाले वरुण (त्वत् अन्यः) तुझसे अन्य कोई ( कवितरः न ) अधिक कवि नहीं, और (न)(मेधया) मेधा से ( धीरतरः ) अधिक बुद्धिमान है। (त्वम् ) तू (ता विश्वा भुवनानि ) उन सब भुवनों को ( वेत्थ) जानता है, (सः) वह (मायी) छलीकपटी (जन: चित्) जन भी ( नु) निश्चय से ( त्वम् ) तुझसे (बिभाय) भयभीत होता है।

    इस भाष्य को एडिट करें
    Top