Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 6
    सूक्त - अथर्वा देवता - वरुणः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - संपत्कर्म सूक्त

    एकं॒ रज॑स ए॒ना प॒रो अ॒न्यदस्त्ये॒ना प॒र एके॑न दु॒र्णशं॑ चिद॒र्वाक्। तत्ते॑ वि॒द्वान्व॑रुण॒ प्र ब्र॑वीम्य॒धोव॑चसः प॒णयो॑ भवन्तु नी॒चैर्दा॒सा उप॑ सर्पन्तु॒ भूमि॑म् ॥

    स्वर सहित पद पाठ

    एक॑म् । रज॑स: । ए॒ना । प॒र: । अ॒न्यत् । अस्ति॑ । ए॒ना । प॒र: । एके॑न । दु॒:ऽनश॑म् । चि॒त् । अ॒वाक् । तत् । ते॒ । वि॒द्वान् । व॒रु॒ण॒ । प्र । ब्र॒वी॒मि॒ । अ॒ध:ऽव॑चस: । प॒णय॑: । भ॒व॒न्तु॒ । नी॒चै: । दा॒सा: । उप॑ । स॒र्प॒न्तु॒ । भूमि॑म् ॥११.६॥


    स्वर रहित मन्त्र

    एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्। तत्ते विद्वान्वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥

    स्वर रहित पद पाठ

    एकम् । रजस: । एना । पर: । अन्यत् । अस्ति । एना । पर: । एकेन । दु:ऽनशम् । चित् । अवाक् । तत् । ते । विद्वान् । वरुण । प्र । ब्रवीमि । अध:ऽवचस: । पणय: । भवन्तु । नीचै: । दासा: । उप । सर्पन्तु । भूमिम् ॥११.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 6

    भाषार्थ -
    (एना रजसः) इस रञ्जक द्युलोक से (परः) परे (एकम् ) एक और तत्त्व (अस्ति) है, तथा (एना एकेन) इस एक से (अर्वाक् चित् ) इधर नीचे की ओर भी (दुर्णशम्) दुष्प्राप्य (परः) परात्१-पर (अस्ति) वह ही एक तत्त्व है। (वरुण) हे वरण करनेवाले या वरणयोग्य परमेश्वर ! (ते) तेरे (तत्) उस [विभु] स्वरूप को ( विद्वान्) जानता हुआ [मैं अथर्वा] (प्रब्रवीमि) प्रार्थना करता हूँ, कि (पणयः) व्यवहारी वणिये (अधोवचसः) तिरस्कृत वचनोंबाले (भवन्तु) हों, ( दासा: ) उपक्षयकारी ये (नीचैः) नीचे की भूमि पर (उप सर्पन्तु) सर्पण करते रहें। अधोवचसः = अधस्कृतवचसः, तिरस्कृतवचसः।

    इस भाष्य को एडिट करें
    Top