Loading...
अथर्ववेद > काण्ड 5 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 5
    सूक्त - अथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - संपत्कर्म सूक्त

    त्वं ह्यङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑मा सुप्रणीते। किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ॥

    स्वर सहित पद पाठ

    त्वम् । हि । अ॒ङ्ग । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । विश्वा॑ । वेत्थ॑ । जनि॑म । सु॒ऽप्र॒नी॒ते॒ । किम् । रज॑स: । ए॒ना । प॒र: । अ॒न्यत् । अ॒स्ति॒ । ए॒ना । किम् । परे॑ण । अव॑रम् । अ॒मु॒र॒॥११.५॥


    स्वर रहित मन्त्र

    त्वं ह्यङ्ग वरुण स्वधावन्विश्वा वेत्थ जनिमा सुप्रणीते। किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥

    स्वर रहित पद पाठ

    त्वम् । हि । अङ्ग । वरुण । स्वधाऽवन् । विश्वा । वेत्थ । जनिम । सुऽप्रनीते । किम् । रजस: । एना । पर: । अन्यत् । अस्ति । एना । किम् । परेण । अवरम् । अमुर॥११.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 5

    भाषार्थ -
    (अङ्ग) हे (स्वधावन् ) अन्न के स्वामी ! (सु प्रणीते) हे उत्तम प्रकार से प्रगति की ओर ले जानेवाले ( वरुण) श्रेष्ठ परमेश्वर ! (त्वम् ) तू (विश्वा जनिमा) सब उत्पन्न भुबनों को (वेत्थ) जानता है कि (अमुर) हे अमर ! (एना रजसः) इस रञ्जक-द्युलोक से (परः) परे ( अन्यत् ) ओर (किम्, अस्ति) क्या है ? तथा (एना परेण) इस परलोक से (अवरम्) इधर ( किम्) क्या है ? [ इसे भी तू जानता है। ]

    इस भाष्य को एडिट करें
    Top