Loading...
अथर्ववेद > काण्ड 5 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 10
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - निचृद्गायत्री सूक्तम् - सर्पविषनाशन सूक्त

    ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्। ता॒बुवे॑नार॒सं वि॒षम् ॥

    स्वर सहित पद पाठ

    ता॒बुव॑म् । न । ता॒बुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । ता॒बुव॑म् । ता॒बुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.१०॥


    स्वर रहित मन्त्र

    ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम्। ताबुवेनारसं विषम् ॥

    स्वर रहित पद पाठ

    ताबुवम् । न । ताबुवम् । न । घ । इत् । त्वम् । असि । ताबुवम् । ताबुवेन । अरसम् । विषम् ॥१३.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 10

    भाषार्थ -
    [हे विषः ] (ताबुवम्) तू कर्मशक्तिप्रद तथा वृद्धिकारक है। [क्या?]; (न) नहीं है (ताबुवम्) तु कर्मशवितप्रद तथा वृद्धिकारक (घ इत्) निश्चय से ही (त्वम् ) तू (न असि) नहीं है (ताबुवम्) कमशक्तिप्रद तथा वृद्धिकारक (ताबुवेन) तुम्बे के द्वारा (अरसम्) नीरस हुआ है। (विषम्) विष ।

    इस भाष्य को एडिट करें
    Top