अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सर्पविषनाशन सूक्त
यत्ते॒ अपो॑दकं वि॒षं तत्त॑ ए॒तास्व॑ग्रभम्। गृ॒ह्णामि॑ ते मध्य॒ममु॑त्त॒मं रस॑मु॒ताव॒मं भि॒यसा॑ नेश॒दादु॑ ते ॥
स्वर सहित पद पाठयत् । ते॒ । अप॑ऽउदकम् । वि॒षम् । तत् । ते॒ । ए॒तासु॑ । अ॒ग्र॒भ॒म् । गृ॒ह्णामि॑ । ते॒ । म॒ध्य॒मम् । उ॒त्ऽत॒मम् । रस॑म् । उ॒त । अ॒व॒मम् । भि॒यसा॑ । ने॒श॒त् । आत् । ऊं॒ इति॑ । ते॒ ॥१३.२॥
स्वर रहित मन्त्र
यत्ते अपोदकं विषं तत्त एतास्वग्रभम्। गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥
स्वर रहित पद पाठयत् । ते । अपऽउदकम् । विषम् । तत् । ते । एतासु । अग्रभम् । गृह्णामि । ते । मध्यमम् । उत्ऽतमम् । रसम् । उत । अवमम् । भियसा । नेशत् । आत् । ऊं इति । ते ॥१३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 2
भाषार्थ -
(ते) तेरा (यत्) जो (अपोदकम्१) शरीर के रस-रक्त रूपी उदक को अपगत कर देनेवाला सुखा देनेवाला (विषम्) विष है (ते तत्) तेरे उस विष को (एतासु) इन नाड़ियों में (अग्रभम् ) मैंने पकड़ लिया है, फैलने नहीं दिया । (ते) तेरे (उत्तमम् ) ऊपर के भाग तक (मध्यमम्) शरीर के मध्यभाग तक, (उत) तथा (उत्तमम्) नीचे के भाग-टाँगों तक फैल जानेवाले (रसम्) विषरस को ( गृह्णामि) मैं पकड़ लेता हूँ, (ते ) तेरा विषरस (आत् उ) तवनन्तर (नेशत् ) नष्ट हो जाए, (भियसा) जैसे कि व्यक्ति भय के कारण नष्ट हो जाता है।
टिप्पणी -
[मन्त्रप्रवक्ता विषचिकित्सक है, या मनोबलवाला व्यक्ति है।] [१. अथवा तेत विष उदक-रहित हो जाए, द्रवरूप न रहे ताकि काटते समय तु सूखे विष का संचार न कर सके। अपोदकग् = waterless, (ह्विटिनी)।]