अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
द॒दिर्हि मह्यं॒ वरु॑णो दि॒वः क॒विर्वचो॑भिरु॒ग्रैर्नि रि॑णामि ते वि॒षम्। खा॒तमखा॑तमु॒त स॒क्तम॑ग्रभ॒मिरे॑व॒ धन्व॒न्नि ज॑जास ते वि॒षम् ॥
स्वर सहित पद पाठद॒दि: । हि । मह्य॑म् । वरु॑ण: । दि॒व: । क॒वि: । वच॑:ऽभि: । उ॒ग्रै: । नि । रि॒णा॒मि॒ । ते॒ । वि॒षम् । खा॒तम् । अखा॑तम् । उ॒त । स॒क्तम् । अ॒ग्र॒भ॒म् । इरा॑ऽइव । धन्व॑न् । नि । ज॒जा॒स॒ । ते॒ । वि॒षम् ॥१३.१॥
स्वर रहित मन्त्र
ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम्। खातमखातमुत सक्तमग्रभमिरेव धन्वन्नि जजास ते विषम् ॥
स्वर रहित पद पाठददि: । हि । मह्यम् । वरुण: । दिव: । कवि: । वच:ऽभि: । उग्रै: । नि । रिणामि । ते । विषम् । खातम् । अखातम् । उत । सक्तम् । अग्रभम् । इराऽइव । धन्वन् । नि । जजास । ते । विषम् ॥१३.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 1
भाषार्थ -
(दिवः कविः) दिव्य या द्युलोक के कवि (वरुणः) वरुण परमेश्वर ने (मह्यम्) मुझे (हि) निश्चय से (ददिः) शक्ति दी है । ( उग्रै: वचोभि:) उग्र अर्थात् बलशाली वचनों द्वारा (ते) तेरे (विषम् ) विष को (निरिणामि) मैं नष्ट करता हूं। (खातम्) सर्प के दांतों द्वारा तेरा मांस विदीर्ण होकर जो विष तेरी रक्तनाड़ियों में गड़ गया है, चला गया है, (अखातम्) जो गड़ा नहीं अपितु मांस में रह गया है, (उत सक्तम् ) तथा जो त्वचा को ही छुआ है, उस सबको (अग्रभम्) मैंने पकड़ लिया है, आगे नहीं बढ़ने दिया, (ते ) तेरा (विषम् ) विष (निजजास) नितरां मुक्त हो गया है, छूट गया है (जसु मोक्षणे, दिवादिः)। (इव ) जैसे ( इरा ) जल (धन्वन्) मरुस्थल में (निजजास) नष्ट हो जाता है ।
टिप्पणी -
[दिवः कविः= दिव्य कवि (विकल्पे षष्ठी, योग १।९)। अथवा द्युलोक का रचयिता परमेश्वर कवि (यजु० ४०/८) । वरुणः (अथर्व० ४।१६।१-६९)। निरिणामि (रि हिंसायाम्, स्वादिः)। जजास = जसु मोक्षणे (दिवादिः)। उग्रै: वचोभिः=अथर्व० (४।१३।६,७) । खातम् = खनु अवदारणे (भ्वादिः)।]