Loading...
अथर्ववेद > काण्ड 5 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 9
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - भुरिग्जगती सूक्तम् - सर्पविषनाशन सूक्त

    क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का। याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ॥

    स्वर सहित पद पाठ

    क॒र्णा । श्वा॒वित् । तत् । अ॒ब्र॒वी॒त् । गि॒रे: । अ॒व॒ऽच॒र॒न्ति॒का । या: । का: । च॒ । इ॒मा: । ख॒नि॒त्रिमा॑: । तासा॑म् । अ॒र॒सऽत॑मम् । वि॒षम् ॥१३.९॥


    स्वर रहित मन्त्र

    कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका। याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥

    स्वर रहित पद पाठ

    कर्णा । श्वावित् । तत् । अब्रवीत् । गिरे: । अवऽचरन्तिका । या: । का: । च । इमा: । खनित्रिमा: । तासाम् । अरसऽतमम् । विषम् ॥१३.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 9

    भाषार्थ -
    (कर्णा) कानोंवाली (श्वावित्) सेही (गिरः) पर्वत से (अवचरन्तिका) नीचे विचरती हुई (तद् अब्रवीत्) वह बोली कि (याः का: च) जो कोई (इमाः) ये (खनित्रिमा:) खनियों में रहनेवाली सर्पिणियाँ है, (तासाम् ) उनका (विषम्) विष (अरसतमम् ) अत्यन्त नीरस होता है।

    इस भाष्य को एडिट करें
    Top