अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 6
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सर्पविषनाशन सूक्त
अ॑सि॒तस्य॑ तैमा॒तस्य॑ ब॒भ्रोरपो॑दकस्य च। सा॑त्रासा॒हस्या॒हं म॒न्योरव॒ ज्यामि॑व॒ धन्व॑नो॒ वि मु॑ञ्चामि॒ रथाँ॑ इव ॥
स्वर सहित पद पाठअ॒सि॒तस्य॑ । तै॒मा॒तस्य॑ । ब॒भ्रो: । अप॑ऽउदकस्य । च॒ । सा॒त्रा॒ऽस॒हस्य॑ । अ॒हम् । म॒न्यो: । अव॑ । ज्याम्ऽइ॑व । धन्व॑न: । वि । मु॒ञ्चा॒मि॒ । रथा॑न्ऽइव ॥१३.६॥
स्वर रहित मन्त्र
असितस्य तैमातस्य बभ्रोरपोदकस्य च। सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथाँ इव ॥
स्वर रहित पद पाठअसितस्य । तैमातस्य । बभ्रो: । अपऽउदकस्य । च । सात्राऽसहस्य । अहम् । मन्यो: । अव । ज्याम्ऽइव । धन्वन: । वि । मुञ्चामि । रथान्ऽइव ॥१३.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 6
भाषार्थ -
(तैमातस्य) आद्रस्थान निवासी के (असितस्य) काले साँप के (च) और (अपोदकस्य) उदक के स्थान में रहने वाले के (बभ्रोः) भूरे रंगवाले साँप के, (सात्रासाहस्य) तथा वस्तुत: [काटने में] साहसवाले साँप के (मन्योः = मन्युम्) मन्यु को (अवमुञ्चामि) मैं छुड़ा देता हूं, (इव) जैसेकि (धन्वनाः) धनुष से (ज्याम्) डोरा का, (इव ) तथा जैसेकि (रथान्) रथों को [अश्वों से विमुक्त कर दिया जाता है।
टिप्पणी -
[तेमातस्य=तिम आर्द्रीभावे (दिवादिः)। सत्रा सत्यनाम (निघं० ३।१०), जोकि वास्तव में साहसपूर्वक आक्रमण कर देता है।]