अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 7
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
आलि॑गी च॒ विलि॑गी च पि॒ता च॑ म॒ता च॑। वि॒द्म वः॑ स॒र्वतो॒ बन्ध्वर॑साः॒ किं क॑रिष्यथ ॥
स्वर सहित पद पाठआऽलि॑गी । च॒ । विऽलि॑गी । च॒ । पि॒ता । च॒ । मा॒ता । च॒ । वि॒द्म । व॒: । स॒र्वत॑: । बन्धु॑। अर॑सा: । किम् । क॒रि॒ष्य॒थ॒ ॥१३.७॥
स्वर रहित मन्त्र
आलिगी च विलिगी च पिता च मता च। विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥
स्वर रहित पद पाठआऽलिगी । च । विऽलिगी । च । पिता । च । माता । च । विद्म । व: । सर्वत: । बन्धु। अरसा: । किम् । करिष्यथ ॥१३.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 7
भाषार्थ -
(आलिगी च) सर्वत्र गति करनेवाला चुस्त (पिता ) पिता है, (च) और (विलिगी) गतिरहित सुस्त (माता) माता है और (सर्वतः) सर्वत्र फैला हुआ (व:) तुम्हारा (बन्धु) जो बन्धुसमूह है, ( अरसा) तुभ वे सब विष रस से रहित हो गये हो, यह (विद्म) हम जानते हैं तुम अब ( किम् ) क्या (करिष्यथ) करोगे?
टिप्पणी -
[आलिगी=आ+लिगि गत्यर्थः (भ्वादिः) + अच् +इतिः (अत इनिठनौ, अष्टा० ५।२।११५)। पिता पद पुंलिङ्गी है, अतः आलिगी पद भी पुलिङ्गी ही होना चाहिए। विलिगी१ पद स्त्रीलिङ्गी है माता का विशेषण है। आलिगी, विलिगी आदि विषरहित सर्प हैं, जिनका विष विषैला नहीं रहता।] [१. विलिग+ङीप्।]