अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 8
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनाशन सूक्त
उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या। प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम् ॥
स्वर सहित पद पाठउ॒रु॒ऽगूला॑या: । दु॒हि॒ता । जा॒ता । दा॒सी । असि॑क्न्या । प्र॒ऽतङ्क॑म् । द॒द्रुषी॑णाम् । सर्वा॑साम् । अ॒र॒सम् । वि॒षम् ॥१३.८॥
स्वर रहित मन्त्र
उरुगूलाया दुहिता जाता दास्यसिक्न्या। प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥
स्वर रहित पद पाठउरुऽगूलाया: । दुहिता । जाता । दासी । असिक्न्या । प्रऽतङ्कम् । दद्रुषीणाम् । सर्वासाम् । अरसम् । विषम् ॥१३.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 8
भाषार्थ -
(उरुगुलायाः) महाहिंस्रा या महागतिशीला [महावेगवती] सर्पिणी की (दुहिता जाता) दुहिता उत्पन्न हुई है, जोकि (असिकन्या) काली सर्पिणी की (दासी) दासीवत् परिचरिका या उपक्षयकारिणी हुई है । (सर्वासाम्) सब (दद्रुषोणाम्) हिंसाप्रद सर्पिणियों को ( विषम् ) विष (प्रतङ्कम् ) जोकि जीवन को अति कष्टापन्न करता है, (अरसम्) वह रस-रहित हुआ है, नीरस हो गया है, या सुख गया है विष के सुख जाने से उसका प्रवेश साँप द्वारा शरीर में नहीं होता। अथवा अरस=विषरहित ।
टिप्पणी -
[गुला= गूरी हिंसागत्योः (दिवादिः) । रलयोरभेदः । अथवा गुरी उद्यमने (तुदादिः), तथा गुर उद्यमने (तुदादिः), तथा गुर उद्यमने (चुरादिः) उद्यमन वेगरूप ही है। असिक्न्या=असिक्न्या:। प्रतङ्कम् =प्र +तकि कृच्छ्र जीवने (भ्वादिः)। दद्रुषीणाम्=दद दाने +रुष हिंसायाम् (भ्वादिः), तथा (दिवादिः)। दासी=अथवा दसू उपक्षये (दिवादिः)।]