अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 11
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
गौरे॒व तान्ह॒न्यमा॑ना वैतह॒व्याँ अवा॑तिरत्। ये केस॑रप्राबन्धायाश्चर॒माजा॒मपे॑चिरन् ॥
स्वर सहित पद पाठगौ: । ए॒व । तान् । ह॒न्यमा॑ना । वै॒त॒ऽह॒व्यान् । अव॑ । अ॒ति॒र॒त् ।ये । केस॑रऽप्राबन्धाया: । च॒र॒म॒ऽअजा॑म् । अपे॑चिरन् ॥१८.११॥
स्वर रहित मन्त्र
गौरेव तान्हन्यमाना वैतहव्याँ अवातिरत्। ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥
स्वर रहित पद पाठगौ: । एव । तान् । हन्यमाना । वैतऽहव्यान् । अव । अतिरत् ।ये । केसरऽप्राबन्धाया: । चरमऽअजाम् । अपेचिरन् ॥१८.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 11
भाषार्थ -
(हन्यमाना) हृत हुई (गौः एव) परामर्शवाणी ने ही (तान् ) उन (वैतहव्यान्) अदनयोग्य अन्न से वञ्चित हुओं को (अवातिरत्) गद्दी से उतार दिया है, (ये) जिन्होंने कि (केसरप्राबन्धायाः) शिरोधार्य परामर्शवाणी की (चरमाजाम्) अन्तिम क्रियाशक्ति को (अपेचिरन् ) नष्ट कर दिया है।
टिप्पणी -
[गौः वाङ्नाम (निघं० १।११)। वैतहव्यान् (मन्त्र १०)। केसर प्राबन्धायाः=के (सिर में)+ सर (विचरने) वाले मुकुट को+प्राबन्धायाः (बांधनेवाली परामर्शवाणी की। चरमाजाम्=चरम (अन्तिम) + अजाम् (अज गतौ, भ्वादिः) क्रियाशक्ति को। अपेचिरन्=विकृत कर दिया है। किसी वस्तु को जब अग्नि पर पकाया जाता है तब उसका वास्तविक स्वरूप नष्ट हो जाता है, विकृत हो जाता है।]