Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 7
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    श॒तापा॑ष्ठां॒ नि गि॑रति॒ तां न श॑क्नोति निः॒खिद॑न्। अन्नं॒ यो ब्र॒ह्मणां॑ म॒ल्वः स्वा॒द्वद्मीति॒ मन्य॑ते ॥

    स्वर सहित पद पाठ

    श॒तऽअ॑पाष्ठम् । नि । गि॒र॒ति॒ । ताम् । न । श॒क्नो॒ति॒ । नि॒:ऽखिद॑न् । अन्न॑म् । य: । ब्र॒ह्मणा॑म् । म॒ल्व: । स्वा॒दु । अ॒द्मि॒ । इति॑ । मन्य॑ते ॥१८.७॥


    स्वर रहित मन्त्र

    शतापाष्ठां नि गिरति तां न शक्नोति निःखिदन्। अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥

    स्वर रहित पद पाठ

    शतऽअपाष्ठम् । नि । गिरति । ताम् । न । शक्नोति । नि:ऽखिदन् । अन्नम् । य: । ब्रह्मणाम् । मल्व: । स्वादु । अद्मि । इति । मन्यते ॥१८.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 7

    भाषार्थ -
    (शतापाष्ठाम् ) सौ कीलोंवाली [ इषु ] को [वह राजा] (निमिरति) निगलता है, परन्तु (निः खिदन) उसे दैन्यावस्था में करके, चबाकर, गले में प्रक्षिप्त (न शक्नोति) नहीं कर सकता, (यः मल्वः) जो मलिनचेताः या पापी (ब्रह्मणाम्, अन्नम्) ब्राह्मणों के अन्न को ( इति मन्यते ) यह मानता है कि इसे (स्वादु) स्वादुरूप में (अद्मि ) मैं खाता हूँ। [नि:खिदम्= नि:खिदन्; खिद दैन्ये; परिघातने (दिवादिः; तुदादिः।]

    इस भाष्य को एडिट करें
    Top