अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 8
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
जि॒ह्वा ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः। तेभि॑र्ब्र॒ह्मा वि॑ध्यति देवपी॒यून् हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः ॥
स्वर सहित पद पाठजि॒ह्वा । ज्या । भव॑ति । कुल्म॑लम् । वाक् । ना॒डी॒का: । दन्ता॑: । तप॑सा । अ॒भिऽदि॑ग्धा: । तेभि॑: । ब्र॒ह्मा । वि॒ध्य॒ति॒ । दे॒व॒ऽपी॒यून् । हृ॒त्ऽब॒लै: । धनु॑:ऽभि: । दे॒वऽजू॑तै: ॥१८.८॥
स्वर रहित मन्त्र
जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः। तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥
स्वर रहित पद पाठजिह्वा । ज्या । भवति । कुल्मलम् । वाक् । नाडीका: । दन्ता: । तपसा । अभिऽदिग्धा: । तेभि: । ब्रह्मा । विध्यति । देवऽपीयून् । हृत्ऽबलै: । धनु:ऽभि: । देवऽजूतै: ॥१८.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 8
भाषार्थ -
(जिह्वा ज्या भवति) ब्राह्मण को जिह्वा धनुष की डोरी हो जाती है, (वाक्) वाणी हो जाती है (कुल्मलम्, नाडीका:) बाण का मूलभाग अर्थात पेदा, और नड़ से निर्मित बाणदण्ड (तपसा अभि दिग्धा: दन्ताः) तप से तेज हुए दाँत, बाण के अग्रभाग में लगे लोहदन्त [अथर्व० ११।१२।३] हो जाते हैं। (देवजूतैः) सब ब्राह्मण-देवों द्वारा प्रेरित और (हृद्बलै:) हृदयों के बलों द्वारा प्रेरित (तेभिः धनुर्भिः) उन धनुषों द्वारा (ब्रह्मा) चतुर्वेद-विद् विद्वान् (देवपीयून्) ब्राह्मण देवों के हिंसकों को (विध्यति) वेधता है।
टिप्पणी -
[ब्रह्मा=चतुर्वेदों का ज्ञाता, यथा "ब्रह्मा त्वो वदति जातविद्याम्" (ऋ० १०।७१।११), (निरुक्त १।३।८) धनुर्भिः में बहुवचन धनुषों के बहुत्व का सूचक है। दन्ताः=अथवा 'मृगो अस्या दन्ता: (ऋ० ६।७५।११) में मृगशृङ्ग का बना दाँत।]