Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 6
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    न ब्रा॑ह्म॒णो हिं॑सित॒व्यो॒ऽग्निः प्रि॒यत॑नोरिव। सोमो॒ ह्य॑स्य दाया॒द इन्द्रो॑ अस्याभिशस्ति॒पाः ॥

    स्वर सहित पद पाठ

    न । ब्रा॒ह्म॒ण: । हिं॒सि॒त॒व्य᳡: । अ॒ग्नि: । प्रि॒यत॑नो:ऽइव । सोम॑: । हि । अ॒स्य॒ । दा॒या॒द: । इन्द्र॑: । अ॒स्य॒ । अ॒भि॒श॒स्ति॒ऽपा ॥१८.६॥


    स्वर रहित मन्त्र

    न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव। सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥

    स्वर रहित पद पाठ

    न । ब्राह्मण: । हिंसितव्य: । अग्नि: । प्रियतनो:ऽइव । सोम: । हि । अस्य । दायाद: । इन्द्र: । अस्य । अभिशस्तिऽपा ॥१८.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 6

    भाषार्थ -
    (ब्राह्मणः) ब्रह्मज्ञ और वेदज्ञ विद्वान् (न हिंसितव्यः) हिंसा के योग्य नहीं, यह (प्रियतनोः) प्रिय तनु की ( अग्नि: इव ) अग्नि के सदृश है। (हि) निश्चय से (अस्य) इसकी (दायादः) सम्पत्ति का अदन करनेवाला उत्तराधिकारी (सोमः) सोमयज्ञ है, और (इन्द्रः) सम्राट् (अस्य) इसका ( अभिशस्तिपाः) हिंसा से रक्षक है।

    इस भाष्य को एडिट करें
    Top