Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 12
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    एक॑शतं॒ ता ज॒नता॒ या भूमि॒र्व्य॑धूनुत। प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ॥

    स्वर सहित पद पाठ

    एक॑ऽशतम् । ता: । ज॒नता॑: । या: । भूमि॑: । विऽअ॑धूनुत । प्र॒ऽजाम् । हिं॒सि॒त्वा । ब्राह्म॑णीम् । अ॒स॒म्ऽभ॒व्यम् ।परा॑ । अ॒भ॒व॒न् ॥१८.१२॥


    स्वर रहित मन्त्र

    एकशतं ता जनता या भूमिर्व्यधूनुत। प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥

    स्वर रहित पद पाठ

    एकऽशतम् । ता: । जनता: । या: । भूमि: । विऽअधूनुत । प्रऽजाम् । हिंसित्वा । ब्राह्मणीम् । असम्ऽभव्यम् ।परा । अभवन् ॥१८.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 12

    भाषार्थ -
    (ताः) वे (एकशतम्) एक-सौ-एक या एक-सौ (जनता:) जनताएँ थीं, (याः) जिन्हें (भूमि:) भूमि ने ( व्यधूनुत) कॅपा दिया। (प्रजाम्, हिंसित्वा ब्राह्मणीम् ) ब्रह्मज्ञ और वेदज्ञ प्रजा की हिंसा करके वे ( असम्भव्यम्) असम्भवनीय (पराभवन्) पराजय को प्राप्त हुए।

    इस भाष्य को एडिट करें
    Top