अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अ॒क्षद्रु॑ग्धो राज॒न्यः॑ पा॒प आ॑त्मपराजि॒तः। स ब्रा॑ह्म॒णस्य॒ गाम॑द्याद॒द्य जी॒वानि॒ मा श्वः ॥
स्वर सहित पद पाठअ॒क्षऽद्रु॑ग्ध: । रा॒ज॒न्य᳡: । पा॒प: । आ॒त्म॒ऽप॒रा॒जि॒त: । स: । ब्रा॒ह्म॒णस्य॑ । गाम् । अ॒द्या॒त् । अ॒द्य । जी॒वा॒नि॒ । श्व: ॥१८.२॥
स्वर रहित मन्त्र
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः। स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥
स्वर रहित पद पाठअक्षऽद्रुग्ध: । राजन्य: । पाप: । आत्मऽपराजित: । स: । ब्राह्मणस्य । गाम् । अद्यात् । अद्य । जीवानि । श्व: ॥१८.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 2
भाषार्थ -
(अक्षद्रुग्धः) निज इन्द्रियों द्वारा द्रोह-प्राप्त अर्थात हिंसित, (पापः) पापी, (आत्मपराजितः) स्वयमेव पराजित ( राजन्य:) राजा है, (स:) वह (ब्राह्मणस्य) वेदज्ञ और ब्रह्मज्ञ की (गाम्) परामर्श वाणी को (अद्यात्) यदि खा ले, तदनुसार शासन न करे, तो वह जाने कि (अद्य) आज तो (जीवानि) सम्भवतः मैं जीवित रह सकूं (मा श्व:) कल नहीं।
टिप्पणी -
[अक्षद्रुग्धः= अथवा न्यायसभा द्वारा द्रुग्ध। यथा "अक्षपटलम्= A court of law (आप्ट), न्यायालय। अक्ष= इन्द्रिय [सुप्रसिद्ध]। आत्मपराजित:= अपने कर्मों द्वारा स्वयम् पराजित। अद्=To Destroy (नष्ट कर देना), परामर्शवाणी को नष्ट कर देना, उसका उपयोग न करना।]