Loading...
अथर्ववेद > काण्ड 5 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 13
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    दे॑वपी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान्। यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम् ॥

    स्वर सहित पद पाठ

    दे॒व॒ऽपी॒यु: । च॒र॒ति॒ । मर्त्ये॑षु । ग॒र॒ऽगी॒र्ण: । भ॒व॒ति॒ । अस्थि॑ऽभूयान् । य: । ब्र॒ह्मा॒णम् । दे॒वऽब॑न्धुम् । हि॒नस्ति॑ । न । स: । पि॒तृ॒ऽयान॑म् । अपि॑ । ए॒ति॒ । लो॒कम् ॥१८.१३॥


    स्वर रहित मन्त्र

    देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान्। यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥

    स्वर रहित पद पाठ

    देवऽपीयु: । चरति । मर्त्येषु । गरऽगीर्ण: । भवति । अस्थिऽभूयान् । य: । ब्रह्माणम् । देवऽबन्धुम् । हिनस्ति । न । स: । पितृऽयानम् । अपि । एति । लोकम् ॥१८.१३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 13

    भाषार्थ -
    (देवपीयुः) ब्राह्मण देवों की हिंसा करनेवाला राजा ( गरगीर्ण:) विष खाया हुआ, (अस्थिभूयान्) अस्थिप्राय अर्थात् अस्थियों का ढाँचा [अस्थिपञ्जर] (भवति) ही होता है, और (मर्त्येषु ) मर्त्य-प्रजाओं में (चरति) विचरता है, (यः) जोकि (देवबन्धुम् ) देवों के बन्धु [ब्राह्मणम्] ब्रह्मज्ञ और वेदज्ञ की (हिनस्ति) हिंसा करता है, (स:) वह राजा (पितृयाणम् ) माता-पिता आदि द्वारा प्रापणीय (लोकम् ) गृहस्थलोक को (अपि) भी (न एति) नहीं प्राप्त करता।

    इस भाष्य को एडिट करें
    Top