अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
शत्रू॑षाण्नी॒षाड॑भिमातिषा॒हो ग॒वेष॑णः॒ सह॑मान उ॒द्भित्। वा॒ग्वीव॒ मन्त्रं॒ प्र भ॑रस्व॒ वाचं सांग्रा॑मजित्या॒येष॒मुद्व॑दे॒ह ॥
स्वर सहित पद पाठश॒त्रू॒षाट् । नी॒षाट् । अ॒भि॒मा॒ति॒ऽस॒ह: । गो॒ऽएष॑ण: । सह॑मान: । उ॒त्ऽभित् । वा॒ग्वीऽइ॑व । मन्त्र॑म् । प्र । भ॒र॒स्व॒ । वाच॑म् । संग्रा॑मऽजित्याय । इष॑म् । उत् । व॒द॒ । इह॒ ॥२०.११॥
स्वर रहित मन्त्र
शत्रूषाण्नीषाडभिमातिषाहो गवेषणः सहमान उद्भित्। वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥
स्वर रहित पद पाठशत्रूषाट् । नीषाट् । अभिमातिऽसह: । गोऽएषण: । सहमान: । उत्ऽभित् । वाग्वीऽइव । मन्त्रम् । प्र । भरस्व । वाचम् । संग्रामऽजित्याय । इषम् । उत् । वद । इह ॥२०.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 11
भाषार्थ -
(शत्रुषाट् ) शत्रुओं का पराभव करनेवाला, (नीषाट्) नितरां पराभव करनेवाला, (अभिमातिषाहः) अभिमानियों का पराभव करनेवाला (गवेषणः) शत्रु की पृथिवी को चाहनेवाला, (सहमानः) शत्रुकृत आक्रमण को सहनेवाला, (उद्भित् ) उसका उद्भेदन करनेवाला [तू हे दुन्दुभि !] (वाचम् प्रभरस्व) ध्वनि कर, (इव) जैसेकि (वाग्वी) वेदवक्ता ( मन्त्रम् ) वैदिक मन्त्र का ध्वनिपूर्वक उच्चारण करता है तथा (सांग्रामजित्याय) संग्रामों के जीतने के लिए (इषम् ) इच्छा को (इह) यहाँ (उद् वद) स्पष्ट तया कह।
टिप्पणी -
[शत्रुषाट्= शत्रून् सहते, नकार का लोप । गवेषणः= गौः पृथिवी (निघं० १।१) +एषणः । इषम्= इषु इच्छायाम् (तुदादिः) वाग्वी= वाग्मी।]