अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
वृषे॑व यू॒थे सह॑सा विदा॒नो ग॒व्यन्न॒भि रु॑व संधनाजित्। शु॒चा वि॑ध्य॒ हृद॑यं॒ परे॑षां हि॒त्वा ग्रामा॒न्प्रच्यु॑ता यन्तु॒ शत्र॑वः ॥
स्वर सहित पद पाठवृषा॑ऽइव । यू॒थे । सह॑सा । वि॒दा॒न: । ग॒व्यन् । अ॒भि । रु॒व॒ । सं॒ध॒न॒ऽजि॒त् । शु॒चा । वि॒ध्य॒ । हृद॑यम् । परे॑षाम् । हि॒त्वा । ग्रामा॑न् । प्रऽच्यु॑ता: । य॒न्तु॒ । शत्र॑व: ॥२०.३॥
स्वर रहित मन्त्र
वृषेव यूथे सहसा विदानो गव्यन्नभि रुव संधनाजित्। शुचा विध्य हृदयं परेषां हित्वा ग्रामान्प्रच्युता यन्तु शत्रवः ॥
स्वर रहित पद पाठवृषाऽइव । यूथे । सहसा । विदान: । गव्यन् । अभि । रुव । संधनऽजित् । शुचा । विध्य । हृदयम् । परेषाम् । हित्वा । ग्रामान् । प्रऽच्युता: । यन्तु । शत्रव: ॥२०.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 3
भाषार्थ -
(यूथे) गौओं के समूह में (सहसा) बल द्वारा (विदानः) जाने गये (वृषा इव) बैल के सदृश जाना गया तू [हे दुन्दुभि !], (गव्यन्) शत्रुओं की पृथिवी को चाहता हुआ तथा (संधनाजित्) उनके धनों को जीतता हुआ (रुव) शब्द कर। (परेषाम् ) शत्रुओं के (हृदयम् ) हृदय को ( शुचा) शोक द्वारा (विध्य) बींध, (प्रच्युताः) खदेड़े हुए (शत्रवः) शत्रु (ग्रामान् हित्वा ) ग्रामों को छोड़कर (यन्तु) चले जाएँ। [गव्यन्= गौः पृथिवी नाम (निघं० १।१)। संधना=सं धनानि, उनका परस्पर मिला-धन, समग्र धन।]