अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
सं॒क्रन्द॑नः प्रव॒दो धृ॒ष्णुषे॑णः प्रवेद॒कृद्ब॑हु॒धा ग्रा॑मघो॒षी। श्रेयो॑ वन्व॒नो व॒युना॑नि वि॒द्वान्की॒र्तिं ब॒हुभ्यो॒ वि ह॑र द्विरा॒जे ॥
स्वर सहित पद पाठस॒म्ऽक्रन्द॑न: । प्र॒ऽव॒द: । धृ॒ष्णुऽसे॑न: । प्र॒वे॒द॒ऽकृत् । ब॒हु॒ऽधा । ग्रा॒म॒ऽघो॒षी । श्रेय॑: । व॒न्वा॒न: । व॒युना॑नि । वि॒द्वान् । की॒र्तिम् । ब॒हुऽभ्य॑: । वि । ह॒र॒ । द्वि॒ऽरा॒जे ॥२०.९॥
स्वर रहित मन्त्र
संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी। श्रेयो वन्वनो वयुनानि विद्वान्कीर्तिं बहुभ्यो वि हर द्विराजे ॥
स्वर रहित पद पाठसम्ऽक्रन्दन: । प्रऽवद: । धृष्णुऽसेन: । प्रवेदऽकृत् । बहुऽधा । ग्रामऽघोषी । श्रेय: । वन्वान: । वयुनानि । विद्वान् । कीर्तिम् । बहुऽभ्य: । वि । हर । द्विऽराजे ॥२०.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 9
भाषार्थ -
(सं क्रन्दनः) सम्यक्-क्रन्दन करनेवाला, (धृष्णूषेणः) धर्षण करने वाली सेनावाला, (प्रवेदकृत् ) ठीक सूचनाएँ देनेवाला, (ग्रामघोषी) ग्राम-ग्राम में युद्ध की घोषणा करनेवाला तु (प्रवदः) ठीक प्रकार से कथन करने वाला है। (श्रेयः वन्वानः) निज का श्रेय पक्ष चाहनेवाला (वयुनानि) युद्ध सम्बन्धी ज्ञानों को (विद्वान् ) जाननेवाला तू (द्विराजे ) दो राजाओं में होने वाले युद्ध में (बहुभ्यः) बहुसंख्यक प्रजाजनों के लिए (कीर्ति) यश (वि हर) प्राप्त कर ।
टिप्पणी -
[वन्वानः=वनु याचने (तनादिः)। वयुनम् प्रज्ञानाम (निघं० २।६)।]