Loading...
अथर्ववेद > काण्ड 5 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुसेनात्रासन सूक्त

    पूर्वो॑ दुन्दुभे॒ प्र व॑दासि॒ वाचं॒ भूम्याः॑ पृ॒ष्ठे व॑द॒ रोच॑मानः। अ॑मित्रसे॒नाम॑भि॒जञ्ज॑भानो द्यु॒मद्व॑द दुन्दुभे सू॒नृता॑वत् ॥

    स्वर सहित पद पाठ

    पूर्व॑: । दु॒न्दु॒भे॒ ।प्र । व॒दा॒सि॒ । वाच॑म् । भूम्या॑: । पृ॒ष्ठे । व॒द॒ । रोच॑मान: । अ॒मि॒त्र॒ऽसे॒नाम् । अ॒भि॒ऽजञ्ज॑भान: । द्यु॒मत् । व॒द॒ । दु॒न्दु॒भे॒ । सू॒नृता॑ऽवत् ॥२०.६॥


    स्वर रहित मन्त्र

    पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः। अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत् ॥

    स्वर रहित पद पाठ

    पूर्व: । दुन्दुभे ।प्र । वदासि । वाचम् । भूम्या: । पृष्ठे । वद । रोचमान: । अमित्रऽसेनाम् । अभिऽजञ्जभान: । द्युमत् । वद । दुन्दुभे । सूनृताऽवत् ॥२०.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 6

    भाषार्थ -
    (दुन्दुभे) हे दुन्दुभि ! (पूर्वः) पहले तू (वाचम् ) [ सौम्य ] वाणी को (प्रवदासि) बोल, [तत्पश्चात्] (रोचमान:) रुचिकर होता हुआ (भूम्या: पृष्ठे) युद्धभूमि की पीठ पर (वद) युद्ध, सम्बन्धी आवाज कर, (अमित्रसेनाम्) शत्रु की सेना को (अभिजञ्जभानः) छिन्न भिन्न करता हुआ। [तत्पश्चात्] (दुन्दुभे) हे दुन्दुभि ! (द्युमत् ) मोद-प्रमोदवाली, (सूनृतावत्) सत्य और प्रिय (वद) वाणी बोल ।

    इस भाष्य को एडिट करें
    Top