अथर्ववेद - काण्ड 5/ सूक्त 20/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
सं॒जय॒न्पृत॑ना ऊ॒र्ध्वमा॑यु॒र्गृह्या॑ गृह्णा॒नो ब॑हु॒धा वि च॑क्ष्व। दैवीं॒ वाचं॑ दुन्दुभ॒ आ गु॑रस्व वे॒धाः शत्रू॑णा॒मुप॑ भरस्व॒ वेदः॑ ॥
स्वर सहित पद पाठस॒म्ऽजय॑न् । पृत॑ना: । ऊ॒र्ध्वऽमा॑यु: । गृह्या॑: । गृ॒ह्णा॒न: । ब॒हु॒धा । वि । च॒क्ष्व॒ । दैवी॑म् । वाच॑म् । दु॒न्दु॒भे॒ । आ । गु॒र॒स्व॒ । वे॒धा: । शत्रू॑णाम् । उप॑ । भ॒र॒स्व॒ । वेद॑: ॥२०.४॥
स्वर रहित मन्त्र
संजयन्पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व। दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥
स्वर रहित पद पाठसम्ऽजयन् । पृतना: । ऊर्ध्वऽमायु: । गृह्या: । गृह्णान: । बहुधा । वि । चक्ष्व । दैवीम् । वाचम् । दुन्दुभे । आ । गुरस्व । वेधा: । शत्रूणाम् । उप । भरस्व । वेद: ॥२०.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 20; मन्त्र » 4
भाषार्थ -
(ऊर्ध्वमायुः) ऊँची आवाजवाला तू (पृतना:) सेनाओं को (संजयन्) जीतता हुआ, (गृह्या ) पकड़ने योग्य सेनाओं को (गृह्णानः) पकड़ता हुआ, (बहुधा) बहुत प्रकार से (विचक्ष्व) [सेना का] निरीक्षण कर। (दुन्दुभे) हे दुन्दुभि ! (दैवीम् ) विजिगीषुओं की (वाचम्) वाणी को ( आ गुरस्व) सब ओर बोलने का उद्यम कर, (वेधाः) वींधनेवाला तू (शत्रूणाम् ) शत्रुओं के (वेदः) धन को (उप) अपने समीप ( भरस्व हरस्व ) ले- आ ।
टिप्पणी -
[चक्ष्व° पश्यतिकर्मा (निघं० ३।११)। दैवीम्=दिवु क्रीडा विजिगीषा आदि (दिवादिः), युद्ध में 'दुन्दुभि' विजिगीषा की ध्वनिवाला होना चाहिए जिससे योद्धाओं में जोश का संचार हो। गुरस्व= गुरी उद्यमने (तुदादिः) वेदः धनम् (निघं० २। १०) मायुः=माङ् माने शब्दे च (जुहोत्यादिः)। वेधाः= व्यध ताडने (दिवादिः) ।]