अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 13
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥
स्वर सहित पद पाठतृती॑यकम् । वि॒ऽतृ॒ती॒यम् । स॒द॒म्ऽदिम् । उ॒त । शा॒र॒दम् । त॒क्मान॑म् । शी॒तम् । रू॒रम् । ग्रैष्म॑म् । ना॒श॒य॒ । वार्षि॑कम् ॥२२.१३॥
स्वर रहित मन्त्र
तृतीयकं वितृतीयं सदन्दिमुत शारदम्। तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥
स्वर रहित पद पाठतृतीयकम् । विऽतृतीयम् । सदम्ऽदिम् । उत । शारदम् । तक्मानम् । शीतम् । रूरम् । ग्रैष्मम् । नाशय । वार्षिकम् ॥२२.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 13
भाषार्थ -
(तृतीयकम्) तीसरे दिन के, (वितृतीयम्) तीसरे दिन से विभिन्न दिनों के, (सदन्दिम्) सदा क्षीणकारी या अवखण्डितकारी, (उत) तथा (शारदम्) शरदृतु में होनेवाले, (ग्रैष्मम्) ग्रीष्म ऋतु में होनेवाले, (वार्षिकम्) वर्षा ऋतु में होनेवाले, (शीतम्, रूरम्) [मन्त्र १०] (तक्मानम्) तक्मा-ज्वर को (नाशय) नष्ट कर [हे परमेश्वर]।
टिप्पणी -
[सदन्दिम्=सदम्+दिम् (दीङ्क्षये, अथवा दो अवखण्डने)।]